B 373-8 Pratiṣṭhāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/8
Title: Pratiṣṭhāpaddhati
Dimensions: 36 x 12 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/108
Remarks:
Reel No. B 373-8 Inventory No. 54929
Title Pratiṣṭhāpaddhati
Remarks a.k.a. Ācāryacandrikā
Author Trivikrama Sūri
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 12.0 cm
Folios 50
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra.pa. and in the lower right-hand margin under the word guru
Place of Deposit NAK
Accession No. 4/108
Manuscript Features
14v–15r, 28v–29r, 33v–34r, 38v–40r, 40v–41r, 42v–46r, 46v–47 and 47v–50v.
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
praṇamya gurupādābjaṃ samāsavyāsavarjjitā ||
kriyate sarvadevānāṃ pratiṣṭhāpaddhatir mayā || 1 ||
prāsādasya tad aṅgānām ādau karmakriyāgatam ||
satkriyāparihāryatvād dhvajādīnāṃ tathāntataḥ || 2 ||
samāhṛtyānyatantrāṇi tatprasiddhapadais tathā ||
vākyair [a]⟪ā⟫pi yathāśakti śiṣyānugrahahetave || 3 ||
sarvāṅganāṃ yataḥ siddiḥ prāyeṇācāryato bhavet ||
prāsādādivinirmāṇe tatpratiṣṭhādikarmasu || 4 || (fol. 1v1–3)
«End: »
ekā tatra vicitrasūtraracanā pāthodhimanthācalaḥ ||
śrīmad u +++...
(chaṃdaḥ) kandanapālanapravilasad garvorudānāmbudo
laṃkā rāvaṇakumbhasaṃbhavamuniḥ kāvyārthacandrodayaḥ ||
teneyaṃ vihitā sarvadevasthāpanapaddhati[ḥ] ||
+++... || || (exp. 67:11–13)
«Colophon: »
iti śrīraghusūrisūnu trivikramasūriviracitā ācāryacandrikābhidhānā sarvadevapratiṣṭhāpaddhatiḥ samāptā⟨ḥ⟩ || || śubham || || (exp. 67:13)
Microfilm Details
Reel No. B 373/8
Date of Filming 30-11-1972
Exposures 68
Used Copy Kathmandu
Type of Film positive
Remarks Last few exposures are darkened and ineligible
Catalogued by MS/RA
Date 29-07-2009
Bibliography