B 373-8 Pratiṣṭhāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/8
Title: Pratiṣṭhāpaddhati
Dimensions: 36 x 12 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/108
Remarks:


Reel No. B 373-8 Inventory No. 54929

Title Pratiṣṭhāpaddhati

Remarks a.k.a. Ācāryacandrikā

Author Trivikrama Sūri

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 12.0 cm

Folios 50

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra.pa. and in the lower right-hand margin under the word guru

Place of Deposit NAK

Accession No. 4/108

Manuscript Features

14v–15r, 28v–29r, 33v–34r, 38v–40r, 40v–41r, 42v–46r, 46v–47 and 47v–50v.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ || ||

praṇamya gurupādābjaṃ samāsavyāsavarjjitā ||

kriyate sarvadevānāṃ pratiṣṭhāpaddhatir mayā || 1 ||

prāsādasya tad aṅgānām ādau karmakriyāgatam ||

satkriyāparihāryatvād dhvajādīnāṃ tathāntataḥ || 2 ||

samāhṛtyānyatantrāṇi tatprasiddhapadais tathā ||

vākyair [a]⟪ā⟫pi yathāśakti śiṣyānugrahahetave || 3 ||

sarvāṅganāṃ yataḥ siddiḥ prāyeṇācāryato bhavet ||

prāsādādivinirmāṇe tatpratiṣṭhādikarmasu || 4 || (fol. 1v1–3)

«End: »

ekā tatra vicitrasūtraracanā pāthodhimanthācalaḥ ||

śrīmad u +++...

(chaṃdaḥ) kandanapālanapravilasad garvorudānāmbudo

laṃkā rāvaṇakumbhasaṃbhavamuniḥ kāvyārthacandrodayaḥ ||

teneyaṃ vihitā sarvadevasthāpanapaddhati[ḥ] ||

+++... || || (exp. 67:11–13)

«Colophon: »

iti śrīraghusūrisūnu trivikramasūriviracitā ācāryacandrikābhidhānā sarvadevapratiṣṭhāpaddhatiḥ samāptā⟨ḥ⟩ || || śubham || || (exp. 67:13)

Microfilm Details

Reel No. B 373/8

Date of Filming 30-11-1972

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks Last few exposures are darkened and ineligible

Catalogued by MS/RA

Date 29-07-2009

Bibliography